संस्कृत

Que : 339. अधोलिखितम् पद्यांशं सम्यकः पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत -

गुणी गुणं वेत्ति न वेत्ति निर्गणो,

बली बलं वेत्ति न वेत्ति निर्बलः।

पिको वसन्तस्य गुणं न वायसः,

करी च सिंहस्य बलं न मूषकः॥

प्रश्नाः -

(i) गुणी किं वेत्ति?

(ii) बली किं वेत्ति?

(iii) सिंहस्य बलं किं न जानति?

 

Answer:


संस्कृत 2022 Notes If Error Please Whatsapp @9300930012