Que : 339. अधोलिखितम् पद्यांशं सम्यकः पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत -
गुणी गुणं वेत्ति न वेत्ति निर्गणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥
प्रश्नाः -
(i) गुणी किं वेत्ति?
(ii) बली किं वेत्ति?
(iii) सिंहस्य बलं किं न जानति?
Answer: